A 465-43 Saṃnyāsapaddhati

Manuscript culture infobox

Filmed in: A 465/43
Title: Saṃnyāsapaddhati
Dimensions: 22.2 x 12.4 cm x 22 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/1162
Remarks:


Reel No. A 465/43

Inventory No. 61408

Title Saṃnyāsapaddhati

Remarks an alternative title is Saptasūtra

Author Śaṅkarācārya

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 22.2 x 12.4 cm

Binding Hole(s)

Folios 22

Lines per Folio 8–9

Foliation figures in the upper left-hand margin on the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/1162

Manuscript Features

Excerpts

Beginning

siddhi(!) śrīgurugaṇeśāya namo namaḥ ||

śrīśaṅkarācāryyagurave namaḥ || ❖ ||

atha saṃnyāsapaddhatir likhyate || ❖ ||

kaścī(!)c chiṣya samāgatya prapaccha (!) nyāsinaṃ varam ||

saṃnyāsaṃ ko hi dhārayet kasmin kāle bhavet yatiḥ ||

smṛtiḥ ||

agnihotraṃ gavālambhaṃ saṃnyāsaṃ palapaitṛkam (!) ||

devarāc ca sutotpatti(!) kalau pañca vivarjayet ||

smṛti(!) ||

yāvad varṇavibhāgo ʼsti yāvad vedaḥ pravartate |

saṃnyāsaṃ agnihotraṃ ca tāvat kūryāt kalau yuge ||

saṃnyāse adhikāravān āhaḥ(!) ||

yadā sarvapadārtheṣu vairāgyaṃ yasya jāyate ||

adhikāri sa vijñeyo iti śātātapo bravīt ||

yadahar eva virajeta tad ahar eva pravrajed iti śrutiḥ ||

tam uvāca gurus tajjño yad uktaṃ vedavittamaiḥ

traivarṇiko bhaven nyāsī nirvede ca bhaved yatiḥ || (fols. 1v1–2r5)


End

paścād ācāryasya tarjaniaṃguṣṭhābhyāṃ darbhaṃ gṛhi(!)tvā śiṣyam āhūya || śaṃkhodakena || śāṃtimantreṇābhisī(!)ñced yathā || oṃ brahma śāṃtiḥ || oṃ viṣṇu śāṃti(!) || oṃ rudra śāṃti(!) || oṃ dyauḥ śāṃtiḥ || oṃ pri(!)thvi śāṃtiḥ || oṃ āpaḥ śāṃtiḥ || oṃ auṣadhaya śāṃtiḥ || oṃ vanaspataya śāṃtiḥ || oṃ viśve devā śāṃtiḥ || oṃ māsāḥ (!) śāṃtiḥ || oṃ śāṃtiḥ devavidhiḥ svāhā śāṃti suśāṃtir bhavatu || paścād ācāryāya svasatyānusāreṇa dakṣiṇā (fol. 24v5–11)


Colophon

Microfilm Details

Reel No. A 465/43

Date of Filming 22-12-1972

Exposures 24

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 15-02-2012

Bibliography