A 465-43 Saṃnyāsapaddhati
Manuscript culture infobox
Filmed in: A 465/43
Title: Saṃnyāsapaddhati
Dimensions: 22.2 x 12.4 cm x 22 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/1162
Remarks:
Reel No. A 465/43
Inventory No. 61408
Title Saṃnyāsapaddhati
Remarks an alternative title is Saptasūtra
Author Śaṅkarācārya
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 22.2 x 12.4 cm
Binding Hole(s)
Folios 22
Lines per Folio 8–9
Foliation figures in the upper left-hand margin on the verso
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 4/1162
Manuscript Features
Excerpts
Beginning
siddhi(!) śrīgurugaṇeśāya namo namaḥ ||
śrīśaṅkarācāryyagurave namaḥ || ❖ ||
atha saṃnyāsapaddhatir likhyate || ❖ ||
kaścī(!)c chiṣya samāgatya prapaccha (!) nyāsinaṃ varam ||
saṃnyāsaṃ ko hi dhārayet kasmin kāle bhavet yatiḥ ||
smṛtiḥ ||
agnihotraṃ gavālambhaṃ saṃnyāsaṃ palapaitṛkam (!) ||
devarāc ca sutotpatti(!) kalau pañca vivarjayet ||
smṛti(!) ||
yāvad varṇavibhāgo ʼsti yāvad vedaḥ pravartate |
saṃnyāsaṃ agnihotraṃ ca tāvat kūryāt kalau yuge ||
saṃnyāse adhikāravān āhaḥ(!) ||
yadā sarvapadārtheṣu vairāgyaṃ yasya jāyate ||
adhikāri sa vijñeyo iti śātātapo bravīt ||
yadahar eva virajeta tad ahar eva pravrajed iti śrutiḥ ||
tam uvāca gurus tajjño yad uktaṃ vedavittamaiḥ
traivarṇiko bhaven nyāsī nirvede ca bhaved yatiḥ || (fols. 1v1–2r5)
End
paścād ācāryasya tarjaniaṃguṣṭhābhyāṃ darbhaṃ gṛhi(!)tvā śiṣyam āhūya || śaṃkhodakena || śāṃtimantreṇābhisī(!)ñced yathā || oṃ brahma śāṃtiḥ || oṃ viṣṇu śāṃti(!) || oṃ rudra śāṃti(!) || oṃ dyauḥ śāṃtiḥ || oṃ pri(!)thvi śāṃtiḥ || oṃ āpaḥ śāṃtiḥ || oṃ auṣadhaya śāṃtiḥ || oṃ vanaspataya śāṃtiḥ || oṃ viśve devā śāṃtiḥ || oṃ māsāḥ (!) śāṃtiḥ || oṃ śāṃtiḥ devavidhiḥ svāhā śāṃti suśāṃtir bhavatu || paścād ācāryāya svasatyānusāreṇa dakṣiṇā (fol. 24v5–11)
Colophon
Microfilm Details
Reel No. A 465/43
Date of Filming 22-12-1972
Exposures 24
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by RT
Date 15-02-2012
Bibliography